पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८१
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।


साधक: सततं कुर्यादैक्यं श्रीचक्रदेहयोः ।
तथा देव्यात्मनोरैक्यमेतावदनुशासनम् ॥ १० ॥

हस्ताम्भोजप्रोल्लसच्चामराभ्यां
 श्रीवाणीभ्यां पार्श्वयोर्वीज्यमानाम् ।
श्रीसंम्राज्ञि त्वां सदालोकयेयं
 सदा सद्भिः सेव्यमानां निगूढाम् ॥ ९१ ।।

इष्टानिष्ठप्राप्तिविच्छित्तिहेतुः
 स्तोतुं वाचां क्लृप्तिरित्येव मन्ये ।
त्वद्रूपं हि स्वानुभूत्यैकवेद्यं
 न चक्षुषा गृह्यते नापि वाचा ॥ ९२ ॥

हरस्वरैश्चतुर्वर्गपदं मन्त्रं सबिन्दुकम् ।
देव्या जपत विप्रेन्द्रा अन्या वाचो विमुञ्चथ ।। ९३ ॥

यस्ते राकाचन्द्रबिम्बासनस्थां
 पीयूषाब्धिं कल्पयन्तीं मयूखैः ।
मूर्तिं भक्त्या ध्यायते हृत्सरोजे
 न तस्य रोगो न जरा न मृत्युः ॥ ९४ ॥