पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७४
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।


जगत्पवित्रि मामिकामपाहराशु दुर्जराम् ।
प्रसीद मे दयाधुने प्रशस्तिमम्ब न: स्कृधि ।। ५० ।।

कदम्बारुणमम्बाया रूपं चिन्तय चित्त मे ।
मुञ्च पापीयसीं निष्ठां मा गृधः कस्य स्विद्धनम् ।। ५१ ॥

भण्डभण्डनलीलायां रक्तचन्दनपङ्किलः ।
अङ्कुशस्तव तं हन्याद्यश्च नो द्वेषते जन: ।। ५२ ॥

रे रे चित्त त्वं वृधां शोकसिन्धौ
 मज्जस्यन्तर्वच्म्युपायं विमुक्त्यै।
देव्याः पादौ पूजयैकाक्षरेण
 तत्ते पदं संग्रहेण ब्रवीम्योम ॥ ५३ ।।

चञ्चद्वालातपज्योत्स्नाकलामण्डलशालिने ।
ऐक्षवाय नमो मातर्बाहुभ्यां तव धन्वने ।। ५४ ।।

तामेवाद्यां ब्रह्मविद्यामुपासे
 मूतैर्वेदैः स्तूयमानां भवानीम् ।
हन्त स्वात्मत्वेन यां मुक्तिकामो
 मत्वा धीरो हर्षशोकौ जहाति ॥ ५५ ॥