पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७३
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।


लावण्याब्धेः सुन्दरि त्वं प्रसादा-
 दायुः प्रजां रयिमस्मासु धेहि ॥४४॥
कर्णाकर्णय मे तत्त्वं या चिच्छक्तिरितीर्यते ।
 त्रिर्वदामि मुमुक्षूणां सा काष्टा सा परा गतिः ॥४५॥

वाग्देवीति त्वां वदन्त्यम्ब केचि-
 ल्लक्ष्मीर्गौरीत्येवमन्येऽप्युशन्ति ।
शश्वन्मातः प्रत्यगद्वैतरूपां
 शंसन्ति केचिन्निविदो जना: ॥ ४६॥

ललितेति सुधापूरमाधुरीचोरमम्बिके ।
तव नामास्ति यत्तेन जिह्वा मे मधुमत्तमा ॥ ४७ ।।

ये संपन्नाः साधनस्तैश्चतुर्भिः
 शुश्रूषाभिर्देशिकं प्रीणयन्ति ।
सम्यग्विद्वान्शुद्धसत्त्वान्तराणां
 तेषामेवैतां ब्रह्मविद्यां वदेत ॥४८॥

अभिचारादिभिः कृत्यां य: प्रेरयति मय्युमे ।
तव हुंकारसंत्रस्ता प्रत्यक्कर्तारमृच्छतु ॥ ४९ ।।