पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६१
आनन्दलहरी।

विधात्री धर्माणां त्वमसि सकलाम्नायजननी
 त्वमर्थानां मूलं धनदनमनीयाङ्घ्रिकमले ।
त्वमादिः कामानां जननि कृतकन्दर्पविजये
 सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी ।। ८॥

प्रभूता भक्तिस्ते यदपि न ममालोलमनस-
 स्त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना ।
पयोदः पानीयं दिशति मधुरं चातकमुखे
 भृशं शङ्के कैर्वा विधिभिरनुनीता मम मतिः ॥ ९॥

कृपापाङ्गालोकं वितर तरसा साधुचरिते
 न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते ।
न चेदिष्टं दद्यादनुपदमहो कल्पलतिका
 विशेष: सामान्यैः कथमितरवल्लीपरिकरैः ॥ १०॥

महान्तं विश्वासं तव चरणपङ्केरुहयुगे
 निधायान्यन्नैवाश्रितमिह मया दैवतमुमे ।
तथापि त्वच्चेतो यदि मयि न जायेत सदयं
 निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥११॥