पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५७
देवीभुजंगस्तोत्रम् ।


जगत्कर्मधीरान्वचोधूतकीरान्
 कुचन्यस्तहारान्कृपासिन्धुपूरान् ।
भवाम्भोधिपारान्महापापदूरान्
 भजे वेदसाराशिवप्रेमदारान् ।। २४ ॥

सुधासिन्धुसारे चिदानन्दनीरे
 समुत्फुल्लनीपे सुरत्नान्तरीपे।
मणिव्यूहसाले स्थिते हैमशाले
 मनोजारिवामे निषण्णं मनो मे ॥ २५ ॥

दृगन्ते विलोला सुगन्धीषुमाला
 प्रपञ्चेन्द्रजाला विपत्सिन्धुकूला।
मुनिस्वान्तशाला नमल्लोकपाला
 हृदि प्रेमलोलामृतस्वादुलीला ।। २६ ॥

जगज्जालमेतत्त्वयैवाम्ब सृष्टं
 त्वमेवाद्य यासीन्द्रियैरर्थजालम् ।
त्वमेकैव कर्त्री त्वमेकैव भोक्त्री
 न मे पुण्यपापे न मे बन्धमोक्षौ ॥ २७ ॥