पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५३
देवीभुजंगस्तोत्रम् ।


मृषान्यो मृषान्य: परो मिश्रमेनं
 परः प्राकृतं चापरो बुद्धिमात्रम् ।
प्रपञ्चं मिमीते मुनीनां गणोऽयं
 तदेतत्त्वमेवेति न त्वां जहीमः ॥ ८॥

निवृत्तिः प्रतिष्ठा च विद्या च शान्ति-
 स्तथा शान्त्यतीतेति पञ्चीकृताभिः ।
कलाभिः परे पञ्चविंशात्मिकाभि-
 स्त्वमेकैव सेव्या शिवाभिन्नरूपा ॥९॥

अगाधेऽत्र संसारपङ्के निमग्नं
 कलत्रादिभारेण खिन्नं नितान्तम् ।
महामोहपाशौघबद्धं चिरान्मां
 समुद्धर्तुमम्ब त्वमेकैव शक्ता ॥ १०॥

समारभ्य मूलं गतो ब्रह्मचक्रं
 भवद्दिव्यचक्रेश्वरीधामभाजः ।
महासिद्धिसंघातकल्पद्रुमाभा-
 नवाप्याम्ब नादानुपास्ते च योगी ।। ११ ॥