पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४२
सौन्दर्यलहरी ।


भुजाश्लेषान्नित्यं पुरदमयितुः कण्टकवती
 तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् ।
स्वतः श्वेता कालागुरुबहुलजम्बालमलिना
 मृणालीलालित्यं वहति यदधो हारलतिका ॥ ६८ ॥

गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे
 विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः ।
विराजन्ते नानाविधमधुररागाकरभुवां
 त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥ ६९ ॥

मृणालीमृद्वीनां तव भुजलतानां चतसृणां
 चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः ।
नखेभ्य: संत्रस्यन्प्रथममथनादन्धकरिपो-
 श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥ ७० ॥

नखानामुद्योतैर्नवनलिनरागं विहसतां
 कराणां ते कान्तिं कथय कथयामः कथमुमे ।
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
 यदि क्रीडल्लक्ष्मीचरणतललाक्षारसचणम् ॥ ७१ ॥