पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२६
सौन्दर्यलहरी।


त्वदन्यः पाणिभ्यामभयवरदो दैवतगण-
 स्त्वमेका नैवासि प्रकटितवराभीत्यभिनया ।
भयात्त्रातुं दातुं फलमपि च वाञ्छासमधिकं
 शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४ ॥

हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं
 पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् ।
स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा
 मुनीनामप्यन्तः प्रभवति हि मोहाय महताम ॥ ५॥

धनुः पौंष्पं मौर्वी मधुकरमयी पञ्च विशिखा
 वसन्तः सामन्तो मलयमरुदायोधनरथः ।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपा-
 मपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥ ६ ॥

कणत्काञ्चीदामा करिकलभकुम्भस्तननता
 परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।
धनुर्बाणान्पाशं सृणिमपि दधाना करतलैः
 पुरस्तादास्तां न: पुरमथितुराहोपुरुषिका ॥ ७ ॥