पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९६
दक्षिणामूर्तिवर्णमालास्तोत्रम् ।


भद्रारूढं भद्रदमाराधयितॄणां
 भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति ।
आदित्या यं वाञ्छितसिद्धथै करुणाब्धिं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ४ ॥

गर्भान्त:स्था: प्राणिन एते भवपाश-
 च्छेदे दक्षं निश्चितवन्तः शरणं यम् ।
आराध्याङ्घ्रि प्रस्फुरदम्भोरुहयुग्मं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ५ ॥

वक्त्रं धन्याः संसृतिवार्धेरतिमात्रा-
 द्भीताः सन्तः पूर्णशशाङ्कद्युति यस्य ।
सेवन्तेऽध्यासीनमनन्तं वटमूलं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ६॥

तेजःस्तोमैरङ्गदसंघट्टितभास्व-
 न्माणिक्योत्थैर्भासितविश्वो रुचिरैर्यः ।
तेजोमूर्तिं खानिलतेज:प्रमुखाब्धिं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ७॥