पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री।।

॥ दशश्लोकीस्तुतिः ॥



साम्बो न: कुलदैवतं पशुपते साम्ब त्वदीया वयं
 साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन संतारिताः ।
साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे
 साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि ।। १ ॥

विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्ता: स्वयं
 यं शंभुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः ।
स्वस्वस्थाननियोजिता: सुमनसः स्वस्था बभूवुस्तत-
 स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ २ ॥

क्षोणी यस्य रथो रथाङ्गयुगलं चन्द्रार्कबिम्बद्वयं
 कोदण्डः कनकाचलो हरिरभूद्बाणो विधि: सारथिः ।
तूणीरो जलधिर्हयाः श्रुतिचयो मौर्वी भुजंगाधिप-
 स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ३ ॥