पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१
कनकधारास्तोत्रम् ।

आमीलिताक्षमधिगम्य मुदा मुकुन्द-
 मानन्दकन्दमनिमेषमनङ्गतन्त्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
 भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ४ ॥

बाह्यन्तरे मधुजितः श्रितकौस्तुभेया
 हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कटाक्षमाला
 कल्याणमावहतु मे कमलालयायाः ॥ ५ ॥

कालाम्बुदालिललितारसि कैटभारे-
 र्धाराधरे स्फुरति यत्तटिदङ्गनेव ।
मातुः समस्तजगता महनीयमूर्ति-
 र्भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ६ ॥

प्राप्तं पदं प्रथमतः खलु यत्प्रभावा-
 न्माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेतदिह मन्थरमीक्षणार्धं
 मन्दालसं मकरालयकन्यकायाः ॥ ७ ॥