पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८
मोहमुद्गरः ।


त्वयि मयि चान्यत्रैको विष्णु-
 र्व्यर्थं कुप्यसि मय्यसहिष्णुः ।
सर्वस्मिन्नपि पश्यात्मानं
 सर्वत्रोत्सृज भेदज्ञानम् ॥ २४ ॥

शत्रौ मित्रे पुत्रे बन्धौ
 मा कुरु यत्नं विग्रहसन्धौ ।
भव समचित्तः सर्वत्र त्वं
 वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥ २५ ॥

कामं क्रोधं लोभं मोहं
 त्यक्त्वात्मानं भावय कोऽहम् ।
आत्मज्ञानविहीना मूढा-
 स्ते पच्यन्ते नरकनिगूढाः ॥ २६ ॥

येयं गीतानामसहस्रं
 ध्येयं श्रीपतिरूपमजस्रम् ।
नेयं सज्जनसङ्गे चित्तं
 देयं दीनजनाय च वित्तम् ॥ २७ ॥