पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३
विष्णुपादादिकेशान्तस्तोत्रम् ।


पीठीभूतालकान्तं कृतमकुटमहादेवलिङ्गप्रतिष्ठे
 लालाटे नाट्यरङ्गे विकटतरतटे कैटभारेश्चिराय ।
प्रोद्घाट्यैवात्मतन्द्रीप्रकटपदकुटीं प्रस्फुरन्ती स्फुटाङ्गं
 पट्वीयं भावनाख्यं चटुलमतिनटी नाटिकां नाटयेन्नः ॥ ४४ ॥

मालालीवालिधाम्नः कुवलयकलिता श्रीपतेः कुन्तलाली
 कालिन्द्यारुह्य मूर्ध्नो गलति हरशिरः स्वर्धुनीस्पर्धया नु ।
राहुर्वा याति वक्त्रं सकलशशिकलाभ्रान्तिलोलान्तरात्मा
 लोकैरालोक्यते या प्रदिशतु सततं साखिलं मङ्गलं नः ॥ ४५ ॥

सुप्ताकाराः प्रसुप्ते भगवति विबुधैरप्यदृष्टस्वरूपा
 व्याप्तव्योमान्तरालास्तरलमणिरुचा रञ्जिताः स्पष्टभासः ।
देहच्छायोद्गमाभा रिपुवपुरगरुप्लोषरोषाग्निधूम्याः
 केशाः केशिद्विषो नो विदधतु विपुलक्लेशपाशप्रणाशम् ॥ ४६ ॥

यत्र प्रत्युप्तरत्नप्रवरपरिलसद्भूरिरोचिष्प्रतान-
 स्फूर्त्या मूर्तिर्मुरारेर्द्युमणिशतचितव्योमवद्दुर्निरीक्ष्या ।
कुर्वत्पारेपयोधि ज्वलदकृशशिखाभास्वदौर्वाग्निशङ्कां
 शश्वन्नः शर्म दिश्यात्कलिकलुषतमःपाटनं तत्किरीटम् ॥ ४७ ॥

S8 II 3