पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानाज मसु सचितन तपसा पूतन चित्तात्मना ।
 मन्त्रण प्रतिबाधितेन कुतुकात्सर्वा कृती शाकरी ।
समुद्र्य प्रथम जगद्गुरुपद भक्त्या मयाद्यार्पिता
 स्वीकृत्योपह्ऱुति करातु गुरुराड् ध य तथेम जनम् ॥

श्रीमच्छकरदेशिकेन्द्ररचितान्सवान्प्रबन्धा मुदा
 तत्प्रीत्यै परिशाध्य पुस्तकचयै समुद्र्य साक बुधै ।
तच्छात्रप्रवरालिमध्यविलसच्छीदशिकेन्द्रेषु ता
 न्कृत्वाद्योपहतिं सभक्तिविनय नून कृतार्थोऽस्म्यहम्॥

सौम्याब्दमाघार्जुनपक्षराजत्सूयाङ्कतिथ्याश्रितसोमवारे ।
श्राशकरायप्रतिमाप्रतिष्ठाकाल मयैषोपहृति यधायि ॥

श्रीशकरकृतिमाला गुरुवरतुष्ट्य समपिता मादात् ।
बालादिमपदभाजा सुब्रह्मण्यन भक्तिनभ्रेण ॥ ४॥