पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामानुक्रमणिका । ३०५ पृष्ठम् २६२ लाहलायुधा लाभालाभविवर्जिता लावण्यशालिनी लास्यदर्शनसतुष्टा सगहीना सकला सकलागमसस्तुता सकलाधिष्ठानरूपा सकलेष्टदा २१५ २६२ २१६ २२० २१५ सकाररूपा २१८ पृष्ठम् २४१ समानाधिकार्जिता २३८ सर्वकी २३९ सर्वगता २३७ सर्वज्ञा २६३ सर्वप्रपञ्चनिमात्रा २५८ सर्वभनी २५६ सर्वभूषणभूषिता २६१ सर्वमङ्गला २६३ सर्वमाता २१५ सर्वविमोहिना २५५ सर्ववेदा ततात्पयभूमि २६३ सर्वसाक्षिणी २५८ सर्वसौरयदात्री २६१ सर्वह त्रा २५७ सर्वाङ्गसुन्दरी २६० सर्वात्मिका २५९ सर्वांधारा २६० सर्वानवद्या २१६ सर्वारुणा २५६ सर्वावगुणवर्जिता २६१ सर्वेशी सकाराख्या २५७ २१७ २१८ २१७ सगुणा सच्चिदानदा सत्यरूपा सदसदाश्रया सदाशिवकुटुम्बिनी सद्गतिदायिनी सनकादिमुनिध्येया सनातना समरसा समाकृति २१७ २१८ २१७ २१९ २१९ २१५ SU VIT 20