पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामानुक्रमणिका । ३०३ पृष्ठम् २६७ २७० पृष्ठम् २२/ कामश्वरालिङ्गिताशी २७० कामश्वराज्ञादकरी २२५ कामेश्वरी २२६ कारयित्रा कारुण्यविग्रहा २२२ मालहत्री २२१ का यलोला २२१ लपटा १७४ २२४ २२१ २४२ २६७ लकाररूपा १९८ २३६ कस्तूरीतिलकाञ्चिता काश्चितार्थदा काम्ता कातिधूतजपालि कामकाटिनिलया कामसजीवनी कामितार्थदा कामेशी कामेशोत्सगवासिनी कामेश्वरगृहेश्वरा कामेश्वरतप सिद्धि कामेश्वरप्रणयिनी कामेश्वरप्राणनाडी कामेश्वरप्राणनाथा कामेश्वरब्रह्मविद्या कामश्वरमनाहरा कामेश्वरमन प्रिया कामेश्वरमहेश्वरी कामेश्वरविमोहिनी कामेश्वरविलासिनी कामेश्वरसुखप्रदा २४३ २६९ लकारारया २६८ लकारिणी २६८ लकुलेश्वरी २६५ लक्षकान्यण्डनायिका २६८ लक्षणागम्या लक्षणोज्ज्वलदिव्याजी लक्ष्मणाग्रजपूजिता २६८ लक्ष्मीवाणीनिषेविता २७० लक्ष्याथा २६८ लमचामरहस्तश्रीशार २६८ लघुसिद्धिदा २६७ लधेतरामा २४. १९८ २०१ २३९ २३८