पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ललितात्रिशतीभाष्यम्। नान्येन तुलयेदेतत्स्तोत्रेणान्यकृतेन च । श्रिय परम्परा यस्य भावि वा चोत्तरोत्तरम् ।। तेनैव लभ्यते चैतत्पश्चाच्छ्रेय परीक्षयेत् । अस्या नाना त्रिशत्यास्तु महिमा केन वर्ण्यते॥ या स्वय शिवयोर्वक्त्रपद्माभ्यां परिनिःसृता। नित्यं षोडशसंख्याकान्विप्रानादौ तु भोजयेत्॥ अभ्यक्तास्तिलतैलेन स्नातानुष्णेन वारिणा । अभ्यर्च्य गन्धपुष्पाद्यै कामेश्वर्यादिनामभिः ॥ सूपापूपै शर्कराद्यै पायसै फलसयुतै । विद्याविदो विशेषेण भोजयेत्षोडश द्विजान् ।। एवं नित्यार्चन् कुर्यादादौ ब्राह्मणभोजनम् । त्रिशतीनामभिः पश्चाद्ब्राह्मणान्क्रमशोऽर्चयेत् ।। तैलाभ्यङ्गादिक दत्वा विभवे सति भक्तित । शुक्लप्रतिपदारभ्य पौर्णमास्यवधि क्रमात् ॥