पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । न तत्फलमवाप्नोति ललिताम्बा न तुष्यति । ये च जानन्ति लोकेऽस्मिन्श्रीविद्याचक्रवेदिनः॥ मामान्यवेदिन सर्वे विशेषज्ञोऽतिदुर्लभः । स्वयंविद्याविशेषज्ञो विशेषज्ञ समर्चयेत् ॥१९॥ तस्मै देय ततो ग्राह्यमशक्तस्तस्य दापयेत् । अन्धं तमः प्रविशन्ति येऽविद्यां समुपासते ।। इति श्रुतिरपाहैतानविद्योपासकान्पुनः । विद्यान्योपासकानेव निन्दत्यारणिकी श्रुतिः ॥ अश्रुता सश्रुतासश्च यज्वानो येऽप्ययज्वनः । स्वर्यन्तो नापेक्षन्ते इन्द्रमग्निं च ये विदुः ।। सिकता इव मयन्ति रश्मिभिः समुदीरिताः। अस्माल्लोकादमुष्माच्चेत्याह चारण्यकश्रुतिः ॥यस्य नो पश्चिम जन्म यदि वा शंकर स्वयम्। तेनैव लभ्यते विद्या श्रीमत्पञ्चदशाक्षरी ॥