पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् ।

न्द्रियादौ सुखप्रकाशाव्याप्तौ मनःस्थैर्याभावेन रजसः प्रवर्तकस्य विक्षेपकस्य तमसश्चावरणप्रधानस्य विवेकज्ञानप्रतिबन्धकस्य निद्रालस्यादिसमुद्भवस्य कार्येण जामित्वादिरूपेण श्रेयोमार्गसाधनानुष्ठाने गुरुवेदयोः श्रद्धाक्षये बाह्यविषयसंपादनव्यग्रे मनसि लाभालाहेतुकहर्षशोकजन्यरागद्वेषपरतन्त्रे अनात्मज्ञासुरसंपत्तिमता चित्ते न भातीत्याशयः प्रत्युत जननमरणप्रवाहरूपसंसारमेवानुभवन्ति, 'तानहं द्विषतः क्रूरान्' इति भगवद्वचनात् । अतो निरभिमानपुरुषेण स्वाभीष्टलाभाय चित्त सदा चिन्तनीयेत्यर्थः । 'यतयः शुद्धसत्त्वा' इत्यादिप्रमाणेभ्य इति द्रष्टव्यम् ॥ ॐ लब्धा हंकारदुर्गमायै नमः ॥ लब्धशक्तिर्लब्धदेहा लब्धैश्वर्यसमुन्नति । लब्धवृद्धिर्लब्धलीला लब्धयौवनलिनी ।। लब्धशक्ति । लब्धा शक्तिः सकलसामर्थ्यहेतुभूता मायात्मिका यया सा तथा,'ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम्' इति श्रुतेः ॥ ॐ लब्धशक्त्यै नमः ॥ लब्धदेहा । लब्धो देहो विग्रहो यया सा तथा । स्वे