पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० ललितात्रिशनीमाष्यम् । स्मान स्वयमकुरुत' इत्यान्विदित्यथ । सती वा सत्त्वगु णयुक्ता देवयानादिगति वा ददातीति सा तथा ।। ॐ सद तिदायिन्यै नम ॥ सनकादिमुनिध्येया । मननशीला मुनय , मननशब्दन लक्षणया तत्साक्षात्कारवन्त इत्यथ , ब्रह्मण मानसिकपुत्रा ज्ञानवैराग्यादिबहुला मोक्षमागप्रवर्तका , सनक आदि येषा त मुनय सनन्दनसनातनसनत्कुमारप्रमुखा निरै षणा निश्चिन्ता , तैयेया अत्यादरेण स्वात्माभदशानन स चंदा विषयीकृतेत्यर्थ , 'त्व वा अहमस्मि भगवो देवत्त अह वै त्वमसि' 'क्षत्रज्ञ चापि मा विद्धि' आत्मान चेद्वि जानीयादहमस्मीति पूरुष ' अथ योऽन्या देवतामुपास्त न्याऽसावन्याऽहमस्मीति न स वद यथा पशु मृत्यो स मृत्युमानाति य इह नानेव पश्यति' इत्यादिश्रुतिस्मृति शतेभ्य ॥ ॐ सनकादिमुनिध्येयायै नम ।। सदाशिवकुटुम्बिनी । सदाशिव कुटुम्बम अस्या अस्तीति तथा ।। ॐ सदाशिवकुटुम्बिन्यै नम ॥ सकलाधिष्ठानरूपा सत्यरूपा समाकृतिः । सर्वप्रपञ्चनिर्मात्री समानाधिकवर्जिता ।। 3