पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितानिशतीभाष्यम् । २५७ सर्ववेदान्ततात्पर्यभूमि । वेदानामन्त अवसान सत्त्वम स्यादिमहावाक्यानि, तेषा तात्पर्य समन्वय सामानाधिक रण्यमित्यर्थ । तस्य भूमि विषय ज्ञाप्यमिति यावत् । 'उपक्रमापसहारावभ्यासाऽपूर्वता फलम् । अर्थवादोपपत्ती च लिज तात्पर्यनिर्णये' इति वचनोक्ततात्पर्यनिर्णायकत्रमा णबलेनातीन्द्रियधर्मादिगोचरवाक्यवत् सर्वेषा वेदान्ता नामुपासनाज्ञानविधि विनाकर्मशेषतया अज्ञातज्ञापकत्वेन शसनादेव शास्त्रशब्दवाच्यानामद्वैते ब्रह्मणि गतिसामान्येन कर्मोपासनाकाण्डद्वयार्थोपकार्यत्वेन मोक्षहेतुज्ञानजनकत्वेन पर्यवसानमिति तात्पर्यविषयता अखण्वचैतन्यस्येति सि द्धान्तार्थ इत्यभिसधि । 'सामानाधिकरण्य च विशेषण विशेष्यता । लक्ष्न्यलक्षणभावश्च पदार्थप्रत्यगात्मनाम् ' इति न्यायेन सबन्धनयेण अखण्डाथै वेदान्ता बोधयन्तीति 'तत्तु समन्वयात्' इत्यधिकरणे प्रतिष्ठापित्तमित्यलमतिवि स्तरेण ॥ ॐ सर्ववेदान्ततात्पर्यभूमये नमः ।। सदसदाश्रया । अपरोक्षतया सन्निति प्रतीतिविषयतया व्यवट्रियमाण सत्कार्य रूपादिवत्तया व्यावहारिकसचाश्रय पृथिव्यप्लेजोभूतत्रय सदित्युच्यते । असत् सन्नितया परो क्षज्ञानगोचर वाय्वाकाशादि तत्कार्य च रूपादिभिन्नगुणान 4 U IZ 17