पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । र्थसाधकनानाशक्तिमत्तया नानाप्रकारवर्णान्तरघटितत्वेन प- रागपरिमलादिमत्कमलोपमितत्वमिति याजनीयम् । कमले यथा मधुमात्रसारग्राहिणी भृङ्गी रमते सर्वपुष्परसमधुपा- नस्वाभाव्येन सर्वसमापि मध्वाधिक्यविविदिषया प्रभूतम धुवत्वेन च सस्मिन्नेव विशिष्यासक्तिमती, तथा सर्वमन्त्र बीजवाच्यदेवतात्मना सर्वानुगतापि ह्रींकारस्य विशिष्टगुण वत्त्वेन सर्वोपादानसगुणब्रह्मप्रतिपादकतया तदीयस्वरूपत टस्थलक्षणवत्वेन तदभिन्नस्वरूपतया सर्वशब्दजालप्रकृति- त्वेन च रूच्या लक्षणया वा तत्सबन्धिनी सती तदुपास काना तदधिष्ठानतया च तैलक्ष्न्यत इति भृड्ग्युपमया व र्णितेति तात्पर्यम || ॐ हींकाराम्भोजभृनिकायै नम ॥ ह्रींकारसुमनोमाध्वी । वींकारस्य वाछितफलप्रदानसा- धकतया सुमन सादृश्यम । अथवा, पुष्पाणि व्यवहारसमये बहुसावधानतया व्यवहर्तव्यानि परममार्दवाधिकरणत्वेन बहु मान्यत्वात् , तथा हीकारोऽप्युपासनवेलाया परब्रह्मवाचकत्वेन प्रयत्नपूर्वकमेकानमनसा देवताभिन्नत्वेन ध्यातव्य इति निय मसपादनार्थ पुष्पोपममिति विभावनीयम् स्वादिना शुष्काणि पुष्पाणि निर्मधुत्वेन फलान्यजनयित्वा परिपतन्ति फलजनकशक्तेरभावेन , तदितराणि तु तद्वत्त्वेन तथा चवा-