पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । पितदीप बाह्याभ्यन्तरवस्तुजात प्रकाशयन तत्रत्यलोकाना मन्धकारादिनिवर्तनपूर्वकमभीष्टव्यवहारहेतुतया सर्वान् श्ला घयति स्वयमपि तै सरक्ष्यते, तथा होकारबीजार्थश्रवणम नननिदिध्यासननिरन्तराभ्यासादपरोक्षीकृतस्वयप्रकाशानन्द रूपा सती स्वसेवकान्' सर्वोत्कर्षयतीति तदुपमिता सती तथोच्यते ।। ॐ ह्वीकारागणदीपिकायै नम ॥ हीकारकन्दरासिही हींकाराम्भोजभृङ्गिका । हींकारसुमनोमाध्वी हींकारतरूमञ्जरी ॥ हीकारकन्दरासिंही । पर्वतशिखाप्रवर्तिगुहा कन्दरा द- रीत्यर्थ । वेदमौलिपठितहींकारस्य प्राभ्यविषयलिप्सुप्राणि प्रवेशयोग्यताविकलतया कन्दरापमा । तत्र यथा सिंही स्वेतरक्षुद्रमृगप्रवेशभयहेतुसटादिस्वव्याप्यचिह्नानुमिता तस्या स्वाश्रयमावता धीरस्य तत्परिसरनखनिर्यातमुक्ताफलादि प्राप्ति च नयति, तथा मन्दभक्तितन्द्रीबुभुक्षादिकलुषित- परिच्छिन्नाभिमानदेवतान्तरप्रतिपादकबीजतया स्वदेवतेक भाव कामितार्थ च प्रापयतीति सिंझुपमिता सती तथो क्यते ॥ ॐ ह्रींकारकन्दरासिंयै नम ।। टीकाराम्भोजभृङ्गिका । ह्रींकारख अष्टैश्वर्यात्मकपुरुषा