पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । म्भादा , हींकारोऽपि कामवर्षवन तैरुपमीयत । तेषु चश्च ला विद्युल्लता विद्यमाना तदभित्रप्रकाशमाना सती वर्षोंद कद्वारा सस्याद्यत्पादकत्व यथा व्यरकि तथा ह्रींकारवाच्य तया तदभिन्नापि तत्स्वरूपविचारणाया शुद्धलक्ष्यार्थस्वरूपा सत्यपि अनिर्वचनीयस्ववाचकमन्त्रप्रकाशितदेवताल्वेन स्वा भीष्टपुरुषार्थप्राप्तिहेतुभूतेत्यभिसधि ॥ ॐ ह्रींकाराम्भोद चञ्चलायै नम ॥ ह्रींकारकन्दाकुरिका हींकारैकपरायणा । हीकारदीर्घिकाहसी हींकारोयानकेकिनी ॥ ह्रींकारकन्दाकुरिका । ह्रींकार एव कन्दम् दृढतरबीज भाव तस्य अङ्कुरिका आदिप्रसव नूतनाभिव्यक्तिरित्यर्थ । यथा लोके अङ्कुरादिक कन्दादिनिष्टोत्पादकशक्तिमनभिभू यैव स्वय स्कन्धशाखापत्रपुष्पफलाद्यात्मना यथा विवर्तमा- न तत्सामयंप्रकटनकारण भवति, तथा हीकारभ्य वेदैकदे- शत्वेन इतरप्रमाणानपेक्षतया स्ववान्यार्थज्ञापनन स्वत्त प्रा माण्ये स्थितऽपि तजन्यज्ञानविषयतावच्छेदकधमरूपनाना प्रकारजगत्परिणामहेतुत्वसाधकाघटितघटनापटीयसीमायोपा- धिकत्वेन तदर्थद्वयरूपा सती तन्मात्रप्रमाणवेधेत्यर्थ ॥ ॐ