पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ ललितात्रिशतीभाष्यम् । हर्षप्रदा हविर्भोक्त्री हादसतमसापहा । हल्लीसलास्यसतुष्टा हसमन्त्रार्थरूपिणी ॥ हर्षप्रदा । हर्ष आनन्दकारक मुखविकासादिकार्योग्नेय स्वात्मसभावनेतरपरिभवनिमित्तचित्तवृत्तिविशेष , कार्यस्य कारणाविनामावितया तत्प्रदान तद्धेतोरप्याक्षिपतीति सुख- प्रदेत्यर्थ । प्रददातीति प्रदा । अथवा, हर्ष धनयौवनादि सुख पुत्रबन्धुवर्गादिरूपेण परिहत्य प्रकर्षेण यति खण्ड यतीति वा तथा ।। ॐ हर्षप्रदायै नम ॥ हविर्भोक्त्री । “स ब्रह्मा स शिव स हरि सेन्द्र सो ऽक्षर परम स्वराट्' इति श्रुते वसुरुद्रादित्याकारेण वाषि यजमानेन अग्नौ प्रक्षिप्तानि स्वाहामुखेन भुङ्ग इति तथा । यद्वा हवींषि कालान्तरभाविफलानि अदृष्टात्मना सूक्ष्मरू- पाणि तत्सयजमानजीवगतानि भूतसूक्ष्माभिधानानि समष्टि व्यष्टयात्मनेश्वरजीवोपाधिभूतानि मायाविद्याशब्दितानि मु क्तिपर्यन्त भुनक्ति पालयतीति वा तथा । अन्यथा ससा रस्थानावित्वाभावेन आदिमशरीराद्युत्पत्तौ अङ्गीक्रियमाणा याम् अपश्चस्याकस्मिकत्वमकृताभ्यागमप्रसङ्गाश्च स्यादिति भाव ॥ ॐ हविर्भोक्त्यै नम ॥