पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

ललितात्रिशतीभाष्यम् । २२३ करमोरु । करम इव ऊरू यस्या सा तथा । 'मणि बन्धादाकनिष्ठ करस्य करभो बहि ' इति प्रमाणादिति भा व || ॐ करभोरवे नमः ॥ कलानाथमुखी । कला चतु षष्टिकला नाथयति प्रेर यतीति कलानाथ , 'निश्वसितमेतहग्वेदो यजुर्वेद सामवेद' इत्यादिश्रुते , 'शास्त्रयानित्वात्' इति न्यायाच । ताशमुख वदन यस्या सेति नथा । कलानाथश्चन्द्र इव मुख यम्या सेति वा ।। ॐ फलानाथमुख्यै नम ॥ कचजिताम्बुदा । कचेन कशभारेण कबरेण वेत्यर्थ । जिता अधरीकृता अम्बुदा मेघा यया मा तथा, मेघमपडलापेक्षया ऊर्ध्वगामिशिरोरुहमारा व्योमकेगीति भाव । अथवा, केशवृचिनीलरूण सादृश्यासहत्वेन विकृता मेघा यया सा तथा ॥ ॐ कचजिताम्बुदायै नम ॥ कटाक्षस्यन्दिकरुणा । यद्यपि दीनेषु परिपाल्यताबुद्धिदेवाना महता करणेत्युच्यते, तथापि तस्या आन्तरत्वेन अज्ञायमानतया तेषु भक्त्यतिशयेन प्रवृत्त्यर्थ सेवादौ तद्वत्ता झानस्यावश्यकफलप्रदानादिहेतुतया निश्चयेन तदनुरूपकसा स्विकवीक्षणस्मेरसभाषणादिसत्व तनावश्य भवतीति कायसत्यप्रसखितकारणमत्त्ववत्त्वात् , करुणाया नवरसेष्व