पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । कालहन्त्री । अजपारूपेण प्राणापाननामकचन्द्रसूर्यनि- यमन पुरुषाणा नियमितपरिमिसाथु स्वरूपैकविंशतिषट्श- ताधिकसहस्रमख्याकनिर्गमनरूपण क्षपयन्ति अवशेषायुषो युगकल्पाद्यविशिष्टस्य वृद्धौ पुन सयमने तथा तथा वृद्धौ सयुखानस्य सर्वप्राणेन्द्रियस्य वृत्तिलये मनोन्मन्यवस्था नि पद्यते । तथा च श्रुति - पृथिव्यप्तेजोऽनिलखे समुत्थिते पश्चात्मक यागगुणे प्रवृत्ते । न तस्य रोगो न जरा न मृत्यु प्राप्तस्य योगाग्निमय शरीरम' इति · अध्यात्मयागा धिगमेन देव मत्वा धीरा हर्षशोको जहाति' इति च । तथा च तदानीमाविभूतब्रह्मस्वरूपेण 'तप्त सवत्सगे ऽजायत' इति श्रुत्या क्रियाशक्त्यात्मककालोत्पत्तिश्रवणात् तस्मिन ब्रह्मण्येव लये काल हन्ति नाशयतीति तथा नामनिर्वचन युक्त वक्तुमिति भाव ॥ ॐ कालहन्ध्यै नम.॥ कामेशी । कामाना भोग्यपदार्थाना यथादृष्ट ईष्टे प्रेरयतीति तथा ॥ ॐ कामेश्यै नम ॥ कामितार्थदा । कामितानन खुदासीति सथा, काम ' इति श्रुते । ससारदशायामावृतानन्दस्य अनाप्तवद वभासमानस्य आस्यन्तिकसुखात्मिका मुक्ति स्यादिसि का 'आप्त