पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
ललितात्रिशतीभाष्यम् ।

शोधिततत्त्वंपदार्थसामरस्यात्मकं यस्याः सा तथा ॥ ॐ एकानेकाक्षराकृतये नमः ॥
 एतत्तदित्यनिर्देश्या । एतत् एतत्कालेऽपि इयत्तापरिच्छेदवद्वस्तु तत् परोक्षमनिश्चितस्वरूपम् । एतच्च तच्च एतत्तत् । इतिकारः इत्थंभावे तृतीयार्थे । तथा च एतत्त्वतत्त्वाभ्यामित्यर्थः । एतत्तदित्यनेन निर्देष्टुं निर्वक्तुं योग्या निर्देश्या सा न भवतीति अनिर्देश्या । लोके सविशेषो हि पदार्थः परोक्षत्वापरोक्षत्वादिधर्मविशेषेण तद्गतेन निर्वक्तुं शक्यः शब्दप्रवृत्तिनिमित्तजातिगुणक्रियाषष्ठ्यर्थानां यत्र सबन्धो नास्ति, 'अशब्दमस्पर्शमरूपमव्ययम्', 'निर्गुणं निष्कलम्' इत्यादिश्रुत्या, तादृग्वस्तु केन करणेन केन वा वचनेन निर्देष्टुं शक्यम् । 'यद्वाचानभ्युदितम्' इति श्रुतेः । अतः एतत्तदित्यनिर्देश्या वाङ्मनसातीतेत्यर्थः । अथवा, एतत् प्रत्यक्षादिप्रमाणसिद्धं कार्यं पश्चाद्भावि । तत् परोक्षत्वादिविशिष्टं पूर्वकालसबन्धि व्यवहित कारणमुच्यते । इतिशब्द उभयत्र संबन्धनीयः । कार्यमिति कारणमित्यपि शुद्धचैतन्यरूपा अनिर्देश्या, कार्यत्वकारणत्वघटकोपाधिविरहितत्वेन कार्यकारणभावाभावे तद्वाचकशब्दैर्विषयीकर्तुमशक्यत्वात् । अथवा, एतत् अपरोक्षतया अहमिति प्रती-