पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
श्रीरामभुजङ्गप्रयाततोत्रम् ।


शिलापि त्वदङ्घ्रिक्षमासङ्गिरेणु-
 प्रसादाद्धि चैतन्यमाधत्त राम ।
नरस्त्वत्पदवन्द्वसेवाविधाना-
 त्सुचैतन्यमेतीति किं चित्रमद्य ॥ १६ ॥

पवित्रं चरित्रं विचित्रं त्वदीयं
 नरा ये स्मरन्त्यन्वहं रामचन्द्र ।
भवन्तं भवान्तं भरन्तं भजन्तो
 लभन्ते कृतान्तं न पश्यन्त्यतोऽन्ते ॥ १७ ॥

स पुण्यः स गण्यः शरण्यो ममायं
 नरो वेद यो देवचूडामणिं त्वाम् ।
सदाकारमेकं चिदानन्दरूपं
 मनोवागगम्यं परन्धाम राम ॥ १८ ॥

प्रचण्डप्रतापप्रभावाभिभूत-
 प्रभूतारिवीर प्रभो रामचन्द्र ।
बलं ते कथं वर्ण्यतेऽतीव बाल्ये
 यतोऽखण्डि चण्डीशकोदण्डदण्डम् ॥ १९ ॥