पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७३
ललितात्रिशतीभाष्यम् ।


भीकृतमिति स्वरूपातिशयोक्तिः अस्मिन्नाम्नि व्यज्यते, महाराजभोगवतीत्यर्थः । ॐ कर्पूरवीटीसौरभ्यकल्लोलितककुप्तटायै नमः ॥

कलिदोषहरा कंजलोचना कम्रविग्रहा ।
कर्मादिसाक्षिणी कारयित्री कर्मफलप्रदा ॥ ४ ॥

 कलिदोषहरा । कलेः निन्द्याः जायमानानां पुरुषाणां जन्ममात्रेण ये दोषाः पापानि आयान्ति, तान् दृष्टा श्रुता कीर्तिता संस्तुता पूजिता ध्याता सती हरतीति तथा । कलेः अन्योन्यवादिनां कलहात्तत्तन्मताभिनिवेशवशाज्जायमाना ये दोषाः परब्रह्मविषये अस्तित्वनास्तित्वदेहादिव्यतिरिक्तत्वभिन्नत्वाभिन्नत्व-गुणित्वादिसाधकयुक्त्याभासतदनुगुणसंमत्याभा सश्रुतितात्पर्यविघटनान्यथाकरणदुराग्रहजन्यकामकोधपरुष परवशक्रियमाणनिन्दासहनादिरूपा बहुविधा दोषाः, तानद्वैतब्रह्मज्ञानसाधनमुक्तिरूपेण हरतीति कलिदोषहरा ॥ ॐ कलिदोषहरायै नमः ॥

 कंजलोचना । केभ्यः जायन्त इति कजानि, कंजशब्देन अरविन्दनीलोत्पलानि लक्ष्यन्ते तल्लाेचने यस्याः सा तथा । अथवा कंज ब्रह्माण्डम् । 'अयं पूर्वमपः सृष्ट्वा तासु वीर्यम