पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४१
गुर्वष्टकम् ।


विदेशेषु मान्य स्वदेशेषु धन्य
सदाचारवृत्तेषु मत्तो न चान्य ।
मनश्चेन्न लग्न गुरोरङ्घ्रिपद्मे
तस किं तव किं तत किं तत किम् ॥४॥

क्षमामण्डले भूपभूपालवृन्दै
सदा सेवित यस्य पादारविन्दम् ।
मनश्चेन्न लग्न गुरोरङ्घ्रिपद्मे
तस किं तव किं तत किं तत किम् ॥५॥

यशो मे गत दिक्षु दानप्रतापा
जगद्वस्तु सर्वं करे यत्प्रसादात् ।
मनश्चेन्न लग्न गुरोरङ्घ्रिपद्मे
तस किं तव किं तत किं तत किम् ॥६॥

न भोगे न योगेन वा वाजिराजौ
न कान्सामुखे नैव वित्तेषु चित्तम् ।
मनश्चेन्न लग्न गुरोरङ्घ्रिपद्मे
तस किं तव किं तत किं तत किम् ॥७॥