पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री ॥
॥ द्वादशलिङ्गस्तोत्रम् ॥



सौराष्ट्रदेशे वसुधावकाशे
ज्योतिमय चन्द्रकलावतसम् ।
भक्तिप्रदानाय कृतावतार
त सोमनाथ शरण प्रपधे ॥१॥

श्रीशैलशृङ्ग विविधप्रसङ्गे
शेषाद्रिशृङ्गेऽपि सदा वसन्तम् ।
तमर्जुन मल्लिकपूर्वमेन
नमामि ससारसमुद्रसेतुम् ॥२॥

अवन्तिकाया विहितावतार
मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्यो परिरक्षणार्थे
वन्दे महाकालमह सुरेशम् ॥३॥