पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्


सेवकाय मे मृड प्रसीद ने नम शिवाय
भावलभ्य तावकप्रसाद ते नम शिवाय ।
पावकाक्ष देवपूज्यपाद ते नम शिवाय
तावकाङ्घ्रिभक्तदत्तमोद ते नम शिवाय ॥ २४ ॥

भुक्तिमुक्तिदिव्यभोगदायिने नम शिवाय
शक्तिकल्पितप्रपञ्चमागिने नम शिवाय ।
भक्तसकटापहारयोगिने नम शिवाय
युक्तसन्मन सरोजयोगिने नम शिवाय ॥ २५ ॥

अन्तकान्तकाय पापहारिण नम शिवाय
शान्तमायदन्तिचर्मधारिणे नम शिवाय ।
सतताश्रितव्यथाविदारिणे नम शिवाय
जन्तुजातनित्यसौख्यकारिणे नम शिवाय ॥ २६ ॥

शूलिने नमो नम कपालिने नम शिवाय
पालिने विरिञ्चितुण्डमालिने नम शिवाय ।
लीलिने विशेषरुण्डमालिने नम शिवाय
शीलिने नम प्रपुण्यशालिने नम शिवाय ॥ २७॥