पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२७
शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् ।


न्यङ्कुपाणये शिवकराय ते नम शिवाय
सकटाब्धितीर्णकिंकराय ते नम शिवाय ।
पङ्कभीषिताभयकराय ते नम शिवाय
पङ्कजाननाय शकराय ते नम शिवाय ॥ २० ॥

कर्मपाशनाश नीलकण्ठ ते नम शिवाय
शर्मदाय नर्यभस्मकण्ठ ते नम शिवाय ।
निर्ममर्षिसेवितोपकण्ठ ते नम शिवाय
कुर्महे नतीर्नमद्विकुण्ठ ते नम शिवाय ॥ २१ ॥

विष्टपाधिपाय नम्रविष्णवे नम शिवाय
शिष्टविप्रहृद्गुहाचरिष्णवे नम शिवाय |
इष्टवस्तुनित्यतुष्टजिष्णवे नम शिवाय
कष्टनाशनाय लोकजिष्णवे नम शिवाय ॥ २२ ॥

अप्रमेयदिव्यसुप्रभाव ते नम शिवाय
सत्प्रपन्नरक्षणस्वभाव ते नम शिवाय ।
स्वप्रकाश निस्तुलानुभाव ते नम शिवाय
विप्रडिम्भदर्शितार्द्रभाव ते नम शिवाय ॥ २३ ॥