पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२३
शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् ।


आपदद्रिभेदटङ्कहस्त ते नम शिवाय
पापहारिदिव्यसिन्धुमस्त ते नम शिवाय ।
पापदारिणे लसन्नमस्तते नम शिवाय
शापदोषखण्डनप्रशस्त ते नम शिवाय ॥ ४ ॥

व्योमकेश दिव्यभव्यरूप ते नम शिवाय
हेममेदिनीधरेन्द्रचाप ते नम शिवाय ।
नाममात्रदग्धसर्वपाप ते नम शिवाय
कामनैकत्तानहृद्दुराप ते नम शिवाय ॥ ५ ॥

ब्रह्ममस्तकावलीनिबद्ध ते नम शिवाय
जिह्मगेन्द्रकुण्डलप्रसिद्ध ते नम शिवाय ।
ब्रह्मणे प्रणीतवेदपद्धते नम शिवाय
जिंहकालदेहदत्तपद्धते नम शिवाय ॥ ६ ॥

कामनाशनाय शुद्धकर्मणे नम शिवाय
सामगानजायमानशर्मणे नम शिवाय ।
हेमकान्तिचाकचक्यवर्मणे नम शिवाय
सामजासुराङ्गलब्धचर्मणे नम शिवाय ॥ ७ ॥