पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११४
 


कृपापारावार सजलजलदश्रेणिरुचिरो
रमावाणीसोमस्फुरदमलपद्मोद्भवमुखै ।
सुरेन्द्रैराराध्य श्रुतिगणशिखागीतचरितो
जगन्नाथ स्वामी नयनपथगामी भवतु मे ॥ ४ ॥

रथारूढो गच्छन्पथि मिलितभूदेवपटलै
स्तुतिप्रादुर्भाव प्रतिपदमुपाकर्ण्य सदय ।
दयासिन्धुर्बन्धु सकलजगता सिन्धुसुतया
जगन्नाथ स्वामी नयनपथगामी भवतु मे ॥ ५ ॥

परब्रह्मापीड कुवलयदलोत्फुल्लनयनो
निवासी नीलाद्रौ निहितचरणोऽनन्तशिरसि ।
रसानन्दो राधासरसवपुरालिङ्गनसुखो
जगन्नाथ स्वामी नयनपथगामी भवतु मे ॥ ६ ॥

न वै प्रार्थ्य राज्य न च कनकता भोगविभवे
न याचेऽह रम्या निखिलजनकाम्या वरवधूम् ।
सदा काले काले प्रमथपतिना गीतचरितो
जगन्नाथ स्वामी नयनपथगामी भवतु मे ॥ ७ ॥