पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०६
मणिकर्णिकाष्टकम् ।

मध्याह्ने मणिकर्णिकास्नपनज पुण्य न वक्तु क्षम
 स्वीयैरब्धशतैश्चतुर्मुखधरो वेदाथदीक्षागुरु ।
योगाभ्यासबलेन चन्द्रशिखरस्तत्पुण्यपारगत
 स्त्वत्तीरे प्रकराति सुप्तपुरुष नारायण वा शिवम् ॥८॥

कृच्छ्रै कोटिशतै स्वपापनिधन यच्चाश्वमेधै फल
 तत्सर्वे मणिकर्णिकास्त्रपनजे पुण्ये प्रविष्ट भवेत् ।
स्नात्वा स्तोत्रमिद नर पठति चेत्ससारपाथोनिधिं
 तीर्त्वा पल्वलवत्प्रयाति सदन तेजोमय ब्रह्मण ॥९॥


इति श्रीमत्परमहंसपरिव्राजकाचायस्य
श्रीगोवि दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छकरभगवत कृतौ
मणिकर्णिकाष्टक संपूर्णम् ।।