पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०२
गङ्गाष्टकम् ।


आदावादिपितामहस्य नियमव्यापारपात्रे जल
 पश्चात्पन्नगशायिनो भगवत पादोदक पावनम् ।
भूय शभुजटाविभूषणमणिर्जह्रोमहर्षेरिय
 कन्या कल्मषनाशिनी भगवती भागीरथी पातु माम् ॥

शैलन्द्रादवतारिणी निजजल मज्जज्जनोत्तारिणी
 पारावारविहारिणी भवभयश्रणीसमुत्सारिणी।
शषाङ्गैरनुकारिणी हरशिरोवल्लीदलाकारिणी
 काशीप्रान्तविहारिणी विजयत गङ्गा मनोहारिणी ॥५॥

कुतो वीची वीचिस्तव यदि गता लोचनपथ
 त्वमापीता पीताम्बरपुरनिवास वितरसि ।
स्वदुत्सङ्गे गङ्गे पतति यदि कायस्तनुभृता
 तदा मात शान्तक्रतवपदलाभाऽप्यतिलधु ।। ६ ।।

भगवति तव तीरे नीरमात्राशनोऽह
 विगतविषयतृष्ण कृष्णमाराधयामि ।
सकलकलुषभङ्गे स्वर्गसोपानसङ्गे
 सरलतरतरङ्गे देवि गङ्गे प्रसीद ॥ ७ ॥