पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/११३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री ॥

॥ गङ्गाष्टकम् ॥


भगवति भवलीलामौलिमाल तवाम्भ
 कणमणुपरिमाण प्राणिनो य स्पृशन्ति ।
अमरनगरनारीचामरप्राहिणीना
 विगतकलिकलङ्कासङ्कमङ्के लुठन्ति ॥ १ ॥

ब्रह्माण्ड खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती
 स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात्स्खलन्ती ।
क्षोणीपृष्टे लुठन्ती दुरितचयचमूनिर्भर भर्त्सयन्ती
 पाथोधिं पूरयन्ती सुरनगरसरित्पावनी न पुनातु ॥२॥

मज्जन्मातङ्गकुम्भत्त्युतमदमदिरामादमत्तालिजाल
 स्नानै सिद्धाङ्गजनाना कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम् ।
साय प्रातर्मुनीना कुशकुसुमचयैश्छिन्नतीरस्थनीर
 पायान्नो गाङ्गमम्भ करिकरमकराक्रान्तरहस्तरङ्गम् ॥

पा ह स 10380
प्रन्थालय, क् उ ति शि
सारनाथ, वाराणसी