पृष्ठम्:शङ्करविजयः.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
64
शङ्करविजये

आजग्मतुस्सुवसनौ विशदाङ्गयष्टी
संप्रेषितौ सुतवरोद्वहनक्रियायै ।
1तावार्चिचद्द्विजवरो विहितोपचारै-
रायानकारणमथो शनकैर​पृच्छत् ॥ २९ ॥

श्रीविश्वरूपगुरुवाक्यत आगतौ स्व​
इत्यूचतुर्वरणकर्मणि कन्यकायाः ।
संप्रेषितौ श्रुतवयःकुलधर्मवृत्तै-
स्साधारणीं श्रुतवता स्वसुत​स्य तेन ॥ ३० ॥

याचावहे तव सुतां द्विज तस्य हेतो-
रन्योन्यसङ्घटनमेतु मणिद्वयं तत् ।
मह्यं तदुक्तमभिरोचत एव विप्रौ
3दृष्टा वधूर्मम पुनः करवाणि नित्यम् ॥ ३१ ॥

कन्याप्रदानमिदमदधते3 वधूषु
नो चेदमर्व्य​सनसक्तिषु पीडयेयुः
भार्यामपृच्छदथ किं 4करवाव भद्रे
विप्रौ वरीतुमनसौ द्विजराजगेहात् ॥ ३२ ॥

एतां सुतां सुतनया तव सा च कन्या
ब्रूही त्वमेकमनुमाय पुनर्न वाच्यम् ।
दूरे स्थितिः श्रुतवयःकुलवृत्तजातं
न ज्ञायते दयित किं प्रवदामि तुभ्यम् ॥ ३३ ॥

5वृत्तान्विताय कुलवृत्तिसमन्विताय
देयः सुतेति विदितं श्रुतिलोकयोश्च ।
नैवं नियन्नुमनघे तव शक्यमेत-
त्तां रुक्मिणीं 6यदुवराय कुशस्थलीशः ॥ ३४ ॥


1अ. तावागतौ द्विजवरौ विहितोपचारौ । 2का. पृष्टा ।

3अ. आयतते । 4का. करवाणि ।

5अ. विद्यान्विताय । 6क. यदुकुलाय ।