पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिविवेकज्याख्याने द्वितीयो विमर्शः। बधा भूतस्य भाविनश्च कालस्यायतनानधनावे घरोक्षापरोक्षः च वैक्षिके एवेति । (२) शाला- दोसी, आहत छोल्तमतस्याहार (३.२-१३४) बलत्रा निर्दिक पा व अवसिक सत्वासत्त्वे । एकच्छ कचित्ताच्छीलिकादिप्रत्यायोमेडयन्यत्र तदकरामदुष्टम् । यथा- ___“जुजोपात्मानमत्रत्तो भेजे धर्ममनातुर । अगृध्नुराददे मोऽयमयुक्त सुस्तमन्यभूत ।" इत्यनारानुरिति ताच्छील्यावर्थप्रत्ययप्रयोगेऽप्यत्रतत इत्यत्रात्रस्युरित्यकरणेऽहणे न दुष्टकम् अन्ननुरिति वा निर्देशे अग्रनरिति निपिसेट ! कर्तुः फलवता कनिनायत्वम् । तदपि वैवक्षिकमेव । एवन्ध 'दृष्टा दृष्टिमको ददाति कुरुते नालापमानापिता' इत्यत्र यदि कत्रभिप्रायत्व क्रियाफलस्य, तदा ददातीति परस्मैपदानुपपत्ति न चेत् तदा कुरुत इत्यत्र परस्मैपदप्रसङ्ग इति प्रक्रमभेदपर्यनुयोग निरवकाश एक । एत्मन्यत्र पोद्वन्यम तेन ने इति । ते कालविशेषादय तेन विवक्षाप्रयुक्तत्वेन कारणेन । दर्शिता इत्यर्थ । गाइन्सामिाते । अत्र बर्नुराख्यातेनाभिधान कर्मणश्चानभिधान प्रक्रान्त विसब्वैरित्यन्यथाकृतमिति कारकप्रक्रमभेद । विकृति विहरण भनिभाजनस्वामित्यर्थ । विवृत्तिमिति पाठे वित्तरशालित्वमित्यर्य । रतो विग्रहो विरोध. स्तनिते- र्व्यवहितस्तत्प्रसादाद्विरोवस्य कर्तुमशक्यत्त्वात् । वितेने इति भावे प्रत्यय ? स्तनितानि वितती भूतानीत्यर्थ. । हाब्दः प्रक्रमभेद इति शब्दविषयत्वाच्छाब्द । शाब्दप्रक्रमभेद इति तु प्रकृ- तिप्रक्रमभेदस्वानुक्रमेण ये पठन्ति तै शाब्दश्चार्थश्चोत्तरो प्रन्यो नालोचित इत्युपेक्ष्यमेतत् । 'सङ्गमभूषेति । अत्र बहुव्रीहावन्यपदार्थोएसर्जननायेन क्रमेणोपसहृतमिति । भिद्यमानशब्दवि- षयत्वाच्छाब्द. प्रक्रमभेद । एवमार्थ प्रक्रमभेद इत्यत्र प्रथमप्रक्रान्तभिद्यमानार्थविषयत्वादार्थ इति व्याख्येयम् । धृतविकासीति पूर्व कालप्रकरणेनोदाहृतम् , सम्प्रति शाब्दविषयत्वेनोदाहि- यते, तिडन्तगतत्वेनाप्यूह्यते । ( नहीयम् १ ) आर्थः प्रक्रसभेद् इति अत्रोदाहरणद्वितय दत्त " मन्ततेति समतयेति । तत्र मत्ततेत्यत्र सङ्गमभूषेत्यार्थेन क्रमेण प्रक्रम , सूषवतीत्यत्र तु शाब्दरू- पतया प्रतिनिर्देश इत्यार्थ प्रक्रमभेद । किन्तु तद्वपुस्तदपि चारुतरत्वमिति पाठ स्थितपरिपाट्या- नुगुण्याभावान्न न्याय्य } 'चारुता स खलु सापि शरीरमिति तु पाठ श्रेयान् । एवञ्च दयित- सङ्गतिरेषेत्येतच्छब्द पठनीय , न पुनरासामिति पाठ । तत्र हि मत्तता केन शब्देन परामृश्येत । 'समतयेत्येतत् प्रायेणादशेषु शाब्दप्रक्रमभेदे उदाहरणतया दृश्यते । आर्थप्रक्रमभेदप्रस्तावे (वा? च) 'अनन्तरोदाहरणयोराद्यमाहितविपर्ययम्' इति पाठ । एतच्चायुक्त योजनग्रन्थे वरुण- स्यार्थप्रक्रम इति ग्रन्थविरोधात् । किन्तु नियमयनिति विदग्धम्मन्यतया दत्तोऽपि नो हृदयङ्गम. पाठ, वरुणेनैव तत्सम्बद्धमिल्लत्र प्रमाणाभावात् । न हि वरुणस्यान्योपसर्जनत्वेन स्थितस्य स्वातन्त्र्यमस्ति । तस्य नैवविधसम्बन्ध पुष्टत्व धत्ते । आर्थप्रक्रमभेदप्रस्तावे इदमेवोदाहरणमा- हितविपर्ययमिति पाठ श्रेयान् । [६३] परिहृतौ भवत इति । विभक्तिप्रक्रमभेदचशब्दयो- त्विाद् द्विवचनम् । चशब्दस्योभयथा दुष्टता च । चशब्दस्य च समुच्चयो विषयः । तद्भावः (उक्त. । येन तुल्यकक्ष्यत्वाभावाक्यत्वेन १) निवारित । प्रक्रमभेदस्त्वसताभित्यसमुच्चेतव्यनि-

  • इद प्रतीक ६३पृष्ठस्थदशमपक्तिगतवाक्यसम्बन्धिपाठान्तराभिप्रायेण वृतविकासी'-

त्यत प्रतीकात् पूर्व धृतम् . + तद्भाव समुच्चयविपयकत्वम्

  • 'उक्तनयेन तुल्यकक्षत्वाभावाख्येन' इति कुण्डलरेखान्तर्गत पठितु युक्तम् .