पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CAMuvindhy intel imeatment.maaunganasshardhy majniwniorains व्यक्तिविवेकव्याख्याने प्रथमो विमर्शः । शब्दमविकरण च ब्रुवते । अपरे तु भवत्यादेरतिप्रत्यय कुर्वन्ति । सर्वेषु पक्षेषु भवत्यादिरेव शब्द साध्य । एव घटादय शब्दा व्युत्पाद्या. ! ते च लक्ष्याविरोधेन यथाप्रतीति व्युत्पाद्यन्ते । अतश्च घटादिशब्दात् क्विप्यजादौ प्रत्यये तलोपे च कृते प्रायोगिका घटादय शब्दा व्युत्पाद्या । तमिद्धये चैवम्भूतलक्षणमुक्तन्यायेन प्रणेतव्यमेव । ननु घटत्वमापद्यत इत्यत्र प्रवृत्तिनिमित्ते कथ घटशब्दस्तत्राप्येवमिति चेदनवस्था । घटेर्धातोरच्प्रत्ययेन कृतेन किमपराद्ध, येनैषा कुकरमाश्री- यते । नैतत् । प्रायोगिकधटशब्दसिद्ध्यर्थ घटिरच्प्रत्ययान्त प्रवात्तिनिमित्तैकदशाभिधायी उपाय- पात्रत्वेन गृह्यते । न तु तस्य स्वन्त्रत्वेन प्रयोग । स्वरूपीभूतघटत्वापत्तिलक्षण हि घटशब्दस्य प्रवृत्तिनिमित्तम् । तदेकदेशश्च घटत्वमुपायभूतस्य घटशब्दस्यार्थ । स च घटशब्दोऽत्र प्रकृति- त्वेनैव प्रयुज्यते, यथा 'मृगाकनिभमानन'मित्यत्र समासविषयत्वेन निभशब्द । शक्तिस्वाभाव्या- द्धि निभशब्दो वाक्ये न प्रयुज्यते । एवमत्र घटशब्द प्रायोगिकघटशब्दप्रकृतित्वमपहाय न क्वचित् प्रयुज्यते । घटत्वमापद्यत इत्यत्र विवक्षाया घटो भवतीति तु प्रक्रियावाक्यमेतत् । अतश्चानकारा- न्तेभ्य इकारान्तादिभ्यो न्यजनान्तेभ्यश्च क्विायजादौ तल्लोपे च दधि भिषगिल्सादय शब्दा सिद्धा भवन्ति । मुलंच तस्या इति। नन्वचेतनाना घटादीना सत्ताप्रतिलम्भलक्षणाया क्रियाया पराम- शलक्षणस्वातन्त्र्यलक्षणस्वभाव कर्तृत्व नोपपद्यते तस्य चेतयदर्थेष्वेवोपपत्तरित्याशङ्कयोक्त मूलञ्चे- ति । इह खलु घटादीना पदार्थांना बहि सिद्धावपि प्रतिपत्तर्यसिद्धावसिद्धिरेच बहि सत्तामात्रणा- सत्कल्पेन व्यवहर्तृणा व्यवहारासिद्धे । प्रतिपत्तीर च सिद्धि प्रकाश एव । स चाप्रकाशमानाना प्रकाश प्रति ताटस्थ्येनावस्थिताना न भवति सम्बन्धानुपपत्ते । प्रकाशमानत्व च प्रकाशाविशिष्ट- त्वेन प्रकाशरूपतयैव । प्रकाशश्च निष्परामर्शत्वेन स्फुरत्त्वारहितत्वाजडकल्प एव । परामर्श स्वात- व्याख्य कर्तृत्वम् । तदिहैकैकोऽपि पदार्थ प्रकाशात्मतया लब्धस्वातन्त्र्यस्वभाव परमेश्वर कर्तृ- स्वमनुभवत्येव । यदुक्त तत्रभवता- “प्रदशोऽपि ब्रह्मण सारूप्यमनतिक्रान्तश्चाविकल्प्यश्चेति । ततश्च विश्वस्याविष्करणक्रियास्वतन्त्रस्वभावपरमेश्वरसम्बन्धिनी चित्राभासाविकृति मूलत्वेनावष्टभ्य घटादयोऽपि प्रकाशैकात्मान सत्ताव्यापृतौ स्वतन्त्रतामनुभवन्त्येव । अनेनैवाशयेनोक्त 'मूल च तस्या' इति । एतदेव प्रकटीकरिष्यति ‘सत्ताया व्यापृतिश्चेयमिति। [६]यः कश्चिदिति । क्रिया वान्यो वेति व्युत्पत्तिनिमित्तत्वेनाव्याप्तिं दर्शयति । प्रवृत्तौ त्विाते । प्रवृत्तिनिमित्तस्य नियमेन क्रियारूपता दर्शयितु विति । तयोरित्युपमानाचारयो । अश्वत्वमासादयतीति । आत्मद- र्शनाभिप्रायेण । दर्शनान्तरे त्वश्व इवाचरतीत्यर्थः स्यात् । न तत्त्वासादनमिति । अश्वत्वासाद- नमनश्वसदृशक्रियस्य न युक्तमिति सादृश्य सामर्थ्यात् प्रतीयते, यथाब्रह्मदत्त ब्रह्मदत्त इत्याहेत्यत्र ब्रह्मदत्तसादृश्यं गम्यते तद्वदेवात्र द्रष्टव्यम्।नान इति । सत्त्वप्रधानस्य शब्द(स्य ?) वकदेशादि- स्वरूपस्य नानो यः शब्दवफैकदेशादिरर्थस्तस्य । अत एव सत्तासादनरूपक्रियास्वभावतयैव धात्वर्थत्वमुक्तम् । तथा हि । अणादय शब्दार्थाः गडिवदनैकदेश इति धातुकार पपाठ । धातुश- ब्देन धातुषारायणं शास्त्रं लक्ष्यते । बहिरङ्गत्वाञ्चेति । चशब्देन पूर्वकारिकागतोऽसमन्वय समुच्चीयते । यथा भवत्यधिश्रित्य पाचकोऽयमिति उभयवादिसिद्धो दृष्टान्त । इत्थं चास्तिभवत्यादीति । कारिकाद्वयं पूर्वमेक निणांतार्थम् । इत्थं चाय ग्रन्धकार:-