पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
99
Act IV, Notes & Translation

blossom is covered with bees. शिलीमुखाः ( शिली मुखें यस्य सः ) (1) ‘an arrow,' so called because it is furnished with a sharp point ( शिली } at the tip of it ; (2) 'a bee', so called because it has a sharp thorny tooth in its mouth, कुसुमितः–कुसुमानि संजातानि अस्य तादृशः.

 विदलितासि - विदलिता असिलता, सा इव श्यामलाश्च स्निग्धाश्च पुड्खाः येषां तादृशैः (शिलीमुखेः). The forked ends or roots of which looked as dark and smooth as a thin sword blade if split into two (so as to have the appearance of being forked).

 शाणशिला......शब्यबन्धैः-शाणाशिलायां निर्शिताः श्यामलाः शल्यबन्धाः येषां तथाभूतै: (शिलीमुखैः). The dark-coloured tags of which were ground on a whet-stone. निाशत-Past. part pass. of शो with नि.

 तीक्ष्णविक्षिप्ताः (भलुवाणाः)–तीक्ष्णं विक्षिप्तं येषां तथाभूतः or तीक्ष्ण यथा स्यात्तथा विक्षिप्तः, Discharged with marvelous quickness.

 P. 56, उद्दीपितकोपो......भीषणेन कुमारवृषसेनेन)–उद्दीपितः कोपः तेन उपरक्तं मुखमण्डलं, तत्र विज़ाम्भितः भ्ऱुकुटभङ्गः, तेन भीषणः तथाभूतेन. Looking fierce with the frown which spread over the round face that got suffused with anger provoked (by this reproach hurled at his father- गुरुजनाधिक्षेपेण). The phrase 'कोपोपरक्तमुखमण्डल' implies the metaphor of the moon eclipsed by Rahu.

 कुमारवृषसेनेन निर्भत्सितो गाण्डीवी बाणैर्न पुनर्दुष्टवचनैः- Prince Vrishasena taunted Arjuna in return by means of arrows, not by means of foul words.

 The three adjectives, मर्मभेदकैः etc., are to be applied both to ‘बाणैः' and to 'दुष्टवचनैः'.

 'श्रुतिपथकृतप्रणयैः-- श्रुतिपथे कृतः प्रणयः यैः तथाभूतैः, Lit, 'That cherish a longing for region of the ear;' so, as applied to बाणैः, the adjective refers to the arrows being pulled on the bowstring as far as the ear; as applied to 'वचनैः, it would refer to the tendency of words to fall on the ear of another and make themselves heard.

 निशित......मन्युना–निाशतशराणां अभिघातेन या वेदना तया उपबातः मन्युः (= क्रोधः) यस्मिन् तथाभूतेन (किरीटिना).

 'चण्डगाण्डीव... घोषेणचण्डगाण्डीवस्य जीवायाः शब्देन निर्जित: वञ्जनिर्घातघोषः येन (कत्र) तथाभूतेन.

 बाणनिपतन......प्रसरेण बाणान निपतनेन प्रतिषिद्धः दर्शनस्य प्रसरःयेन (कत्र) तथाभूतेन. who effectually arrested or stopped the