पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
88
Bhatta Naraya-Venissamhara

crowded mass of thousands of dead bodies and carcasses of men, horses and elephants slaughtered ' ( on the battle field ). संमर्देन विषमेषु ( = निम्नोन्नतेषु प्रदेशेषु ) यः उद्धातः तेन &c., is another way of explaining the compound: But, 'विषम’ in this case as to be treated as a substantive equivalent to निम्नोन्नतप्रदेश.।

 'अस्मदर्शन......शक्तयः-Compare वृकोदरदर्शनभयपरिस्खलत्प्रहरणानि (बलानि) ' above.

 'निहतदुःशासन.......मदोद्धतः—निहतः दुःशासनः, तस्य पौवरं उरः-स्थलं, तस्य सम्बन्धि क्षतजं एवं आसवः, तस्य पानाद्यः मदः तेन उद्धतः (भीमसेनोऽहम्). Intoxicated as I am under the influence of the liquor consisting of the blood from the fat chest of the slaughtered Dahshasana.

 रभसगामी–रभसेन गच्छति तथाभूतः. Proceeding hastily or with a will pace.

 स्तोकावशिष्टप्रतिज्ञामहोत्सवः-स्तोकं अवशिष्टः प्रतिज्ञामद्दोत्सवः यस्य तादृशः. The grand celebration of whose solemn declaration (that is, of course, its execution) has but a little of it still remaining (to be gone through). Bhima means to say that Dahshasana having been slaughtered already, it remains only to slaughter Duryodliana, 'कौरवराजस्य द्युतनिर्जितो दास is ironical.

 St. I. राज्ञः मानधनस्य कार्मुकभृतः दुर्योधनस्य अग्रतः कुरुबान्धवस्य प्रत्यक्ष कर्णस्य शल्यस्य च मिषतः पाण्डववधूकैशाम्बराकर्षिषणः तस्य (दुः- शासनस्य) जीवत एव तीक्ष्णकरजक्षुण्णात् ण्णातु वक्षसः कोष्णं असृग् मया अद्य पीतम् ।

 पाण्ड़ववधू......कर्षिणः—पाण्डवानां वध्वाः केशान् अम्बरं च आकर्षति तुच्छीलः, तस्य.

 तीक्ष्णकरजक्षुण्णात तीक्ष्णाः करजाः (नखाः ) तैः क्षुण्णात् ( वक्षसः ) Mangled with sharp nails.

 Translation :- I have this day drunk the war blood from the chest mangled (by me) with my sharp nails, of him (Duhshasana), the puller of the hair and garments of the wife of the Pandavas, while yet he was alive, and that in presence of Duryodhana, the reigning king that holds honour as his richest treasure and stands armed with his bow, and secondly, before the eyes of the kinsfolk of the Kaurava family and, thirdly, while Karna was looking on and Shalya was looking on.

 I construe 'अग्रतः' with 'दुर्योधनस्य' and प्रत्यक्षम् with 'कुरुबान्धवस्य' while I take 'कर्णस्य शल्यस्य च मिषतः'. as a separate phrase. ‘मिषतः' finds the most natural interpretation in this way as denoting looking On' from मिषु 6 P. to look on; the whole Genitive Absolute pharse कर्णस्य शल्यस्य च मिषत: has an exact parallel in 'मातवेदोमुखान्मायी मिषतामाच्छिनति नः' Ku, II 46.