पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वेणीसंहारे सुभाषितानि । पृष्ठम् । पंक्तिः । अकुशलदर्शना अपि स्वप्नाः प्रशंसया कुशलपरिणामा भवन्ति । १४...१९-२० अनुक्तहितकारिता हि प्रकाशयति मनोगतां स्वामिभक्तिम् ।... अनुल्लङ्घनीयः सदाचारः ।.......................७३.........१७ अप्रमत्तसंवरणीयानि रिपुबलानि ।......................१२.........१३ आत्मारामा विहितरतयो निर्विकले समाधौ। .........१०] ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्वनिष्ठाः । यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्तात् । लो. २३ ते मोहान्घः कथमिव जना वेतु देवं पुराणम् ॥ उपक्रियमाणाभावे किमुपकरणेन ? । ..................६५........:२३ कालानुरूपं प्रतिविधातव्यम् । ........................६९......६-७ दैवायत्तं कुले जन्म |.......... ....... .........११ न किंचिन्न ददाति भगवान्प्रसन्नः। ..................१०१.........२१ न घटस्य कूपपतने रज्जुरपि तत्र प्रक्षेप्तव्या ...............६५...२१-२२ न युक्तमनभिवाद्य गुरून् गन्तुम् । ..................७३...१७-१८ न युक्तं बन्धुव्यसनं विस्तरेणावेदयितुम् ।...... एकतिहँस्त्य जा। .................................Y०.•••••••• १ यावत्माणिति तावदुपदेष्टव्यभूमिवजिगीषुः प्रशावताम् । ...६६...१७-१८ यावयं संसारस्तावत्प्रसिद्धवेयं लोकयात्रा यत्पुत्रैः पितरों। ...२६ लोकद्वयेऽप्यनुवर्तनीया इति । वक्तुं सुकमिदं दुष्करमध्यवसितुम् । ..................४२,........२ वन्द्याः खलु गुरवः । .......... .......... .........२६ विश्राव्य स्वकर्म नाम च वन्दनीया गुरवः। ...............७३.........२० शाखारोधस्थगितवसुधामण्डले मण्डिताशे । .............९३...लो....२६ पीनस्कंधे सुसदृशमहामूलपर्यंन्तबन्धे। दुग्धे दैवात्सुमहति तरौ तस्य सूक्ष्माङ्कुरेऽस्मि- झाशाबन्धं कमपि कुरुते छाययार्थी जनोऽयम् ॥ स एव स्निग्धो जनों यः पृष्टः परुषमपि हितं भणति । ...••••••• स्त्रीणां हि साहचर्याद्भवन्ति चेतांसि भर्तृसदृशानि । ..... मधुरापि हि मूर्छयते विषविटपिसमाश्रिता वल्ली ।। स्वपञ् जनः किं न खलु प्रलपाते हैं। ........... १४..........११