पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६६
विक्रमोर्वशीये

(अनन्तरे चर्चरी)

जलहर संहर एहु कोपमि आढत्तओ
 अविरलधारासारदिशामुहकंतओ ।
ए मई पुहविं भमन्ते जइ पिअं पेक्खिहिमि
 तच्छे जं जु करीहसि तं तु सहीहिमि ॥ ११ ॥

[जलधर संहरात्र कोपमाज्ञप्तः
अविरलधारासारदिशामुखकान्तः ।
ए अहं पृथ्वी भ्रमन्यदि प्रियां प्रेक्षिष्ये
तदा यद्यत्करिष्यसि तत्तत्सहिष्ये ॥ ११ ॥]

 (विहस्य) वृथा खलु मया मनसः सन्तापवृद्धिरुपेक्ष्यते । यदा मुनयोऽप्येवं व्याहरन्ति “राजा कालस्य कारणम्” इति । तत्किमहं जलधरसमयं न प्रत्यादिशामि । (अनन्तरे चर्चरी)


प्रतिपादनपरं चकारद्वितयं समसमयसमुल्लसितवह्निदाहदक्षदक्षिणवातव्यजनसदृशतां समर्थयत् कामपि वाक्यगतवक्रताजनितां अभिख्यां समुद्दीपयति यतः सुदुःसहेत्यत्र सुदुरित्युपसर्गाभ्यां दयिताविरहवैधुर्यवैक्लव्यस्याशक्यप्रतीकार्यत्वं नूनं प्रतीयते-यथाभाणि वक्रोक्तिकारैः "रसादिद्योतनं यस्यामुपसर्गनिपातयोः। वाक्यैकजीवितत्वेन सा परा पदवक्रता" इति ॥ औपच्छन्दसकं छन्दः । लक्षणं प्रागुक्तमेव ॥ १०॥

॥ अनन्तरे चर्चरी ॥

 “द्रुतमध्यलयं समाश्रिता पठति प्रेमभरान्नटी यदि । प्रतिमण्ठकरासकेन वा द्रुतमध्या प्रथमा हि चर्चरी ॥ तत्र च प्रतिमण्ठेन तालेन प्रतिमण्ठकः" संगीतरत्नाकरे । लघ्वालितालो लोकेऽसौ रास इत्यभिधीयते ॥ इति ॥

 जलधर इति-विरहिणां जलदस्योद्दीपनत्वात् राजा जलदमपगन्तुमा- ज्ञापयति-हे जलधर मेघ ! मया आज्ञप्तः त्वं अविरलः सन्ततः अविच्छिन्नो वा धारासारः वर्षः तेन आच्छादितं दिशः मुखं येन सः तेन च कान्तः मनोहारी कोपं संहर एतस्मिन् जने क्रुधं मा कुरु इत्यर्थः । किन्तु यदि अहं पृथ्वीं भ्रमन् अटन् प्रियामुर्वशीं प्रेक्षिष्ये दर्शनेनात्मानं संभावयिष्ये तदा यद्यत् कोपादिकं करिष्यसि तत्सर्वं सहिष्ये । प्रियया संश्लेषितस्तु त्वया कृतां कियन्तीं अपि क्रुधं न गणिष्ये किन्तु विश्लेषितायामवस्थायां मया आज्ञप्तः सन् कोपं परिहर । इदानीं नाहं ते कोपविषयः विरहक्लेशनिर्बलत्वात् । अविरलः धारासारः यासु ताः इति दिग्विशेषणम् ॥ ११॥

 विहस्य-स्वराज्यत्वं स्मृत्वा स्वगत परिलक्ष्यात्मानमेव विहस्याह-

 वृथेति -मया खलु वृथैव अकारणमेव मनसः संतापः वृद्धिः उपेक्ष्यते सह्यते। कुतः मुनयः तत्त्ववेदिनः अपि एवं व्याहरन्ति कथयन्ति यत् “राजा