पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३२
विक्रमोर्वशीये


(इति मूर्छितः पतति । पुनर्द्विपदिकयोत्थाय निश्वस्य) मइ जाणिअ मिअलोअणि णिसिअरु कोइ हरेइ ।

जाव णु णवतडिसामलि धाराहरु वरिसेइ ॥ ८॥
[मया ज्ञातं मृगलोचनां निशाचरः कोऽपि हरति ।
यावन्नु नवतडिच्छयामलो धाराधरो वर्षति ॥ ८॥]


यथा मणित्वं न व्यतिरिच्यते तथैवास्य पद्यस्य सत्काव्यत्वं न मनागपि ह्रीयते चेदत्र विषये केवलं रसचर्वणाचञ्चवः सहृदयचणाः प्रमाणम् ॥

 अत्र तडिदुवर्श्योः भ्रमेण नायिकायाः दीप्तिमत्त्वं व्यक्तम् ।

 नात्राविमृष्टविधेयांशाख्यो दोषः नञर्थस्येह अभावस्य प्राधान्यात् प्रसज्यप्रतिषेधाच्च । काव्यप्रकाशकृद्भिरुदाहृतमिदं पद्यममुमेवार्थं स्फुटयितुम् ।

 पटुः, आलवणो, तीव्रो वा "पटुर्दक्षे च नीरोगे चतुरेऽप्यभिधेयवत् । पटोले तु पुमान् क्लीबे छत्रालवणयोरपि" इति मेदिनी ।

 अत्र पूर्वं "दुरात्मन् राक्षस" इति सम्बोध्य पश्चात् नवजलधरोऽयं, न तु निशाचरः इत्युक्तेः आक्षेपालङ्कारः "आक्षेपस्तु स्वयमुक्तस्य प्रतिषेधो विचारणा"दिति लक्षणात् । अत्रोपमालङ्कारश्च । कनकनिकषवत् स्निग्धा इत्यत्र नायिकविषयकदीप्तिमत्त्वदर्शनपूर्वकं वाक्यार्थोपस्कारकत्वम् “सुन्दरं सादृश्यं वाक्यार्थोपस्कारकमुपमालकृतिः"इति रसगङ्गाधरे । अनयोः सङ्करः ।

 अत्र प्रसादाख्यो गुणः “यस्मादन्तःस्थितः सर्वः स्वयमर्थोऽवभासते । सलिलस्येव सूक्तस्य स प्रसाद इति स्मृतः”। सौकुमार्यं चेह "सौकुमार्यमपारुष्यमिति" चन्द्रालोके।

 हरिणी वृत्तम्-“रसयुगहयैन्सौं स्लौ गो यदा हरिणी तदा" । षड्भिश्चतुर्भिः ततः सप्तभिः यतिर्यदा नगणसगणौ मगणरगणौ सगणलघू गुरुश्च तदा हरिणी नाम च्छन्दः स्यात् ॥७॥

 (इत्युक्त्वा मूर्छितः पतति ) अत्र नायकस्य स्मरस्य नवमी मूर्छाख्या दशा प्रदर्शिता । प्रीतिबीजं परां काष्ठामधिरूढम् । स्मरस्य दश दशाः । अन्तिमाया वर्णनायोग्यत्वात् नवमी एव परात्परा । यदाहुः-"नयनप्रीतिः प्रथमं, - चित्तासङ्गस्ततोऽर्थसङ्कल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः । उन्मादो मूर्छा मृतिरिसेताः दशैव स्मरदशाः स्युः” इति ।

 संज्ञां लब्ध्वा उत्थाय दीर्घं शोकपिशुनं निश्वासं गृहीत्वा द्विपदिकया ससम्भ्रमं आह-

 मयेति!-मया इत्थं ज्ञातं यत् कोऽपि अविज्ञातः निशाचरः मृगस्य लोचने इव लोचने यस्याः सा तादृशीं हरिणकिशोरदृशं मम प्रियामुर्वशीं हरति 'परिहृत्य नयति । यावत् वस्तुतस्तु नु निश्चयेन नवा तडित् यस्मिन् सः नवतडित् नूतनविद्युत्सनाथः श्यामलः कृष्णवर्णः धाराधरः मेघो वर्षति ।