पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
विक्रमोर्वशीये

(ततः प्रविशति रथारूढो राजा सूतश्च । भयनिमीलिताक्षी
चित्रलेखा दक्षिणहस्तावलम्बिता उर्वशी च।)

 चित्रलेखा- सहि ! समस्सस समस्सस । [ सखि ! समाश्वसिहि समाश्वसिहि ।]

 राजा- सुन्दरि ! समाश्वसिहि-

   गतं भयं भीरु सुरारिसम्भवं
    त्रिलोकरक्षी महिमा हि वज्रिणः ।


पदम् । एष इति-तस्य राजर्षेः पुरूरवसः एष पुरो दृश्यमानः उल्लसितः वायुचालितः सुन्दरः हरिणो मृगाङ्कः केतने ध्वजपटे यस्य सः एतादृशः सोमेन चन्द्रेण दत्तो रथो दृश्यते । यस्य रथस्य ध्वजपटे हरिणस्य चिह्नं विद्यते ईदृशश्चन्द्रेण भगवता विक्रमायोपहारीकृतो रथः पुरः समागच्छन् विलसतीति भावः। अहं तर्कयामि अनुमिनोमि विचारयामि वा यत् स राजर्षिः अकृतार्थः असम्पादितकार्यः अकृतकृत्यो निष्फलो वा न प्रतिनिवर्तिष्यते प्रत्यागमिष्यति इति । स अर्थसाधनमन्तरा न कदापि प्रत्येष्यतीति सारः । रथस्योल्लसितहरिणकेतनत्वविशेषणप्रदानेन तस्य विजयित्वं सूचितम् । स राजा चन्द्रवंशप्रदीप एवाभूत्, तेन रथस्य चन्द्रदत्तत्वं युक्तमेव । तस्य रथस्य सोमीयत्वात् हरिणकेतनत्वमपि साधु एव, सोमस्य हरिणाङ्कत्वात् । अत्र राजर्षिपदप्रदानेन राजसु ऋषित्वं श्रेष्ठत्वं च ख्यापितम्, तेन च तस्यात्र राजर्षिपदग्रहणमतीव साभिप्रायम् ततस्तु परिकरालङ्कारः, तल्लक्षणं तु "अलङ्कारः परिकरः साभिप्राये विशेषणे" । नैष अकृतार्थः प्रतिनिवर्तिष्यत इत्यनेन तस्य सन्देहातीतपराक्रमवत्त्वमनुपमौजस्विता च व्यज्यते । निमित्तमिति निमित्तमनुकूलं शकुनं अङ्गस्फुरणादि सूचयित्वा ज्ञात्वा अवलोकयन्त्यः रथमन्योन्यं दर्शयन्त्यः अप्सरसः स्थिताः ॥ 'तत इति- ततः रथारूढः रथमारुह्य प्रतिनिवर्तमानः ससूतो राजा रङ्गभूमिं प्रविशति । तथा च भयेन निमीलिते आकुञ्चिते अक्षिणी नयने यस्याः सा एतादृशी, परं च चित्रलेखायाः दक्षिणेन हस्तेन अवलम्बिता धृता उर्वशी च प्रविशति । चित्रलेखा रथस्थामुर्वशीं बोधयति सखीति - उर्वशि ! समाश्वसिहि समाश्वसिहि संज्ञां लभख, सचेतना भवेति ।

 राजा- सुन्दरि ! समाश्वसिहि चेतनां प्राप्नुहि । गतमिति-हे भीरु भयशीले ! सुरारेः दैत्यात् सम्भवः उत्पत्तिः यस्य तत् (अथवा सुरारिः सम्भवः उत्पत्तिस्थानं जनको वा यस्य तत्) ईदृशं भयं गतमपास्तम् । कुतः वज्रिणः इन्द्रस्य महिमा माहात्म्यम् त्रिलोकरक्षी लोकत्रयरक्षणसमर्थः अस्ति । तदेतत् अस्मात् कारणात् आयतं दीर्घं चक्षुर्नेत्रं उन्मीलय उद्घाटय, यथा निशावसाने निशाया रजन्या अवसाने समाप्तौ नलिनी पद्मिनी पङ्कजं कमलमुद्धाटयति । भीरुस्त्वार्ता "भीरुरार्ते त्रिलिङ्गे स्यात्" इति विश्वः। “भियः क्रुक्लुकनौ"(३/२/१७४) इति क्रुः । वज्रमस्यास्तीति वज्री तस्य वज्रिणः । यद्यपि वज्रम्