पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ६९ )

व्याख्या

 यस्य राज्ञः कृपाण खड्गो यत्कृपाण आहवमल्लदेवस्य राज्ञकृपाणः दीप्रो प्तमान्य प्रतापानलः प्रतापरूपाग्निस्तस्य सन्निधानात्सामीप्यात्पिपासा जलं तुमिच्छा विभ्रद्धारयन्निव प्रमारस्य पारमारसज्ञकराजवंशस्य ये पृथ्वीपतयो , (जानस्तेषा कीर्तिधारा यश प्रवाहरूपामुदारा महती धारा धारानगरीरूपां लधारा कवलीचकार जगह । पाराशब्देनोभयार्यबोधात् श्लेषालङ्कारः । ध्राराकवलीकरणे प्रतापानलसन्निधानप्रयुक्तपिपासाधारणस्य हेतुरत्वेनोत्प्रेक्षणा द्देतूत्प्रेक्षा । ""

भाषा

 जिसकी तलवार ने राजा के तीव्र प्रताप रूपी अग्नि के पास रहने से मानो प्यासी होकर परमारवश के राजाओ को कीर्ति की जलधारा रूपी उन्नत धारानगरी को जलधारा के समान पी लिया अर्थात् जीत लिया । । अर्थात् पारमार वशीय राजाओ की कीर्ति रूपी प्रसिद्ध राजधानी धारा नगरी को अपने हाथ कर लिया ।

अगाधपानीयनिमग्नभूरि-भूभृकुटुम्बोऽपि यदीयखड्गः ।
भाग्यक्षयान्मालवभर्तुरासीदेकां न धारां परिहर्तुमीशः ॥२॥

अन्वयः

  अगाधपानीयनिमग्नभूरिभूभृकुटुम्ब: अपि यदीयखड्गः भाग्यक्ष्यात् मालयभर्तुः एकां धारां परिहर्तुम् ईशः न आसीत् ।

व्याख्या

 आगधेऽपरिमितेऽत्यन्ततीक्ष्णे च पानीये जले खङ्गधाराजले च निमग्नसन्तर्गत नष्ट च भूरिभूभृतां बहुपर्वतानमनेकेषाञ्च राज्ञा कुटुम्ब समूहो यशश्च यस्यैवं भतोऽपि यदीयखड्गो भाग्यक्षयाद्दौर्भाग्याद्दारानगर्या मालवभर्तुमलिवाधीशस्य भोजस्यैकां वेयलामद्वितीयां वा धारा जलधारा ‘घारानगरीं च परिहर्तुं त्यक्तुं क्षमस्समर्यो नाऽऽसीत् । यथेन्द्रवज्रप्रहारभीता पर्वत समुद्रस्याऽगापपानीये निमग्नास्तथैव पदीयख ड्गागाधधाराजले भूरि राजानौ निमग्ना सह्र्ता इत्यर्थ । एवमगाथजलधाराप्तमृद्दोऽपि खड्गो थारानगर्या दौर्भाग्याल्लुप्प इवंकजलधारा- रुपामद्वितीयधारानगरीं त्यक्त्वा समर्थो नाऽभवदित्यर्थं .। बहुमुद्रसम्पन्न एकमुद्रार्थ् न प्रयतते इति लोके प्रसिद्धम् । तथापि दौर्भाग्यात्स्रर्वं सम्भवति ।