पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ५० ) दीक्षाभिनिवेशस्तस्या रसिका आकृष्टमनसस्सन्तो विलासेच्छया मनोर्विनोदाभि लाषेण नगरखण्डचुम्बिनो नागवल्लीलग्ना पूगद्रुमा क्रमुकवृक्षा यस्य तस्या दक्षिणस्या दिशि पद स्वनिवासस्थान चक्रु रचयामासु । इस चालुक्य वश के विषय की इच्छा रखने वाले कुछ राजा लोग सम्पूर्ण जगत् को जीत कर विलासिता के रस में पड कर, पान की वँवर से सटकर जहाँ सुपाडी के पेड लगे रहते हैं, एसी दक्षिण दिशा में राज्य करने लगे। तदुद्भवैर्भूपतिभिः सलीलं चोलीरहःसाक्षिणि दक्षिणाब्धेः । करीन्द्रदन्ताङ्कुरलेखनीभिरलेखि कूले विजयप्रशस्तिः ॥६५॥ अन्वयः तदुद्भवैर्भूपतिभिःसलीलं चोलीरहःसाक्षिणि दक्षिणाब्धेः कूले करीन्द्रदन्ता ङ्कुरलेखनीभिः विजयप्रशस्तिः सलीलम् अलेखि। { तस्माद्दक्षिणचालुक्यवशादुद्भव उत्पत्तिर्येषा तैर्भूपतिभिर्नृपै श्चोलदेशोद्भूताना स्त्रीणा रहस एवान्तविलासस्य साक्षिणि साक्षिभूते दक्षिणाब्धेर्दक्षिणसमुद्रस्य फूले तटे 'कूल रोधश्च तोरञ्च प्रतीरञ्च तट त्रिषु' इत्यमर । करीन्द्राणा महागजाना दन्ता रदना 'रदना दशना वन्तारदा’ इत्यमर । तेषामङकुरा अग्रिमसूक्ष्मभागा एव लेखन्यस्ताभिविजयस्य जयस्य प्रशस्ति प्रशसा सलील सविलास यथास्यात थाऽलेखि लिखिता । क्ररीन्द्रदन्ताडकुरेषु लेखनीवारोपादूपकालङ्कारः । तदा दक्षिणाब्धेस्तटे चोलवशीयनृपाणा राज्यमासीदितीतिहास । तेषा महती गजसे नाऽपि प्रसिद्धाऽऽसीत् । { उस दक्षिण चालुक्य वश में पैदा भए हुए राजाओ ने चोल-देशीय स्त्रियो के रहस्य पूर्ण विलास से परिचित दक्षिण सागर के तट पर बडे २ हाथियो वे दातो की नोक रूपी कलमो से अपने विजय को प्रशसा खेलबाड में ही लिख दी । अर्थात हाथी की सेना ले जाकर सबको परास्त करने से वहाँ कीfत फैल गई।